B 30-45 Pañcarakṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 30/45
Title: Pañcarakṣā
Dimensions: 28 x 5 cm x 152 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 183
Acc No.: NAK 3/688
Remarks: I, A 1267/
Reel No. B 30-45 Inventory No. 51638
Reel No.: B 30/45_B 31/1
Title Pañcarakṣā
Remarks preliminary data shows I, A 1267/
Subject Dhāraṇī
Language Sanskrit
Reference SSP, p. 78b, no. 2967
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 28.0 x 5.0 cm
Binding Hole one in the centre left
Folios 152
Lines per Folio 4-6
Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso
Illustrations on the exposure 124.
Date of Copying NS 182, 183
King Pradyumnakāmadeva /
Place of Deposit NAK
Accession No. 3/688
Manuscript Features
Two exposures of fols. 83v–84r,
text is begins from fol. 87, in descending order. fol. 35v appears on the exp. 56b,
few letters are damaged on the middle margin of the exposure,
āryamahāpratisarāvidyārājasya rakṣāvidhānakalpaṃ samāptaṃ || ❁ || (exp. 52b2)
Text is rubbed out on the exp. 80, 81, 83, 87,
āryamahāmāyūrīvidyārājñī avinaṣṭā yakṣamṛgyā pratilabdhā samāptā || ❁ || samvat a 0<8>2 bhādrapadakṛṣṇa trayodaśyāṃ (exp. 69b5–6)
Excerpts
Beginning
ritrāṇa paripālana sākṣisvastyayana | daṇḍaparihāra sastraparihāra | viṣadūṣaṇā viṣanāsana | saumavindhana dharaṇībandhana kṛto bhavet | tasya parikṣīṇāyuṣaḥ punar eva vibarddhate | suciraṃ sukhaṃ jīvati | smṛtisaṃpannaś ca bhavati | uccāraṇamātreṇa vajre(na) mārjanena vā akālamaraṇād mahāvyādhibhis ca parimucyate || sarvarogāś cāsya prasāmyanti | dīrgghaglānyavamārjanamātreṇa prasamaṃ gacchati || dine2 svādhyāya kuryān mahā prājño bhavati | (exp. 56b, fol. 35v1–4)
End
gandharvāpsaragaruḍakinnaramahoragābhivanditāḥ sarvvajanagaṇaparivṛtāḥ sarvabhayopadraveṣu sarvva(m†ad bhānā)†ś ca ⟨m⟩ ivam(!) ārogyañ ca mama sarvasatvānāñ ca (svāhā) || idam avocad bhagavān āttamanā āyuṣmān rāhulo bhagavato bhāṣitam abhyanandann iti ||
Colophon
āryamahāmāyūrīvidyārājñī avinaṣṭā yakṣamṛgyā pratilabdhā samāptā || ❁ || samvat a 0((8))2 bhādrapadakṛṣṇa trayodaśyāṃ (exp. 69b5–6)
āryamahādaṇḍapāṇi †sītatī† samāptā[[ḥ]] ||❁ ||
ye dharmā hetuprabhavā
hetu[s] teṣāṃ tathāgato (he)vadat |
teṣāñ ca yo nirodhaḥ
evaṃ vādī ma/// (exp. 122t)
trayo dhikesītisate gate abde
māse ⟪‥⟫ jyeṣṭe kṛtakṛṣṇapakṣake |
aikādaśī somaprasasyasaṃjñake |
kṛtā†nipha†///ni prasannamānasaṃ ||
śrīsaṅkaradevasya vijaye nepālamaṇḍale
vijite satrisaṃppāte janānāñ ca nirākule |
śrīmanmānadevasya vihāre pravare mate
bhikṣuravendradeveti ācāryasya dhiyottamaḥ
yaṭ(!) pustaka pratimā ca vajtaghaṇṭāyugāni ca |
pra(!)ñcarakṣā(bhi)yānaś ca śrīcakrasambarottama[ṃ] |
pratiṣthā kṛtaḥ suvidhānena kṛta†demi†vidhānavit ||
taddine gaṇacakra†‥ ‥ †prakarṣeṇa yeṣā(!) vidhiṃ |
gurumātāpitā ... (exp. 122b)
... mahāśramaṇaḥ || 8 || samvat a 0[(8)] 3†5†jya///? ...++ +dhirājaparamabhaṭṭāraka śrī(pajuna)<ref name="ftn1">for pradyumna</ref>kāmadevasya vijayarāje... devamahāvihāre dhivāsinaḥ ācārya sthavira ravendradevasya yatpuṇyaṃ tad bhavatva...mātāpitṛṇāṃ sarvasatvānāṃ ananta⟪ra⟫pahala[ṃ] prāpnuvanti || 〇 || (exp. 123; 1–3)
Microfilm Details
Reel No. B 30/45_B 31/1
Date of Filming 19-10-1970
Exposures 126
Used Copy Kathmandu
Type of Film positive
Remarks B 30/45 is placed in B 31/1.
Catalogued by MS/RA
Date 15-01-2009
Bibliography
<references/>