B 30-45 Pañcarakṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 30/45
Title: Pañcarakṣā
Dimensions: 28 x 5 cm x 152 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 183
Acc No.: NAK 3/688
Remarks: I, A 1267/


Reel No. B 30-45 Inventory No. 51638

Reel No.: B 30/45_B 31/1

Title Pañcarakṣā

Remarks preliminary data shows I, A 1267/

Subject Dhāraṇī

Language Sanskrit

Reference SSP, p. 78b, no. 2967

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 28.0 x 5.0 cm

Binding Hole one in the centre left

Folios 152

Lines per Folio 4-6

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Illustrations on the exposure 124.

Date of Copying NS 182, 183

King Pradyumnakāmadeva /

Place of Deposit NAK

Accession No. 3/688

Manuscript Features

Two exposures of fols. 83v–84r,

text is begins from fol. 87, in descending order. fol. 35v appears on the exp. 56b,

few letters are damaged on the middle margin of the exposure,

āryamahāpratisarāvidyārājasya rakṣāvidhānakalpaṃ samāptaṃ || ❁ || (exp. 52b2)

Text is rubbed out on the exp. 80, 81, 83, 87,

āryamahāmāyūrīvidyārājñī avinaṣṭā yakṣamṛgyā pratilabdhā samāptā || ❁ || samvat a 0<8>2 bhādrapadakṛṣṇa trayodaśyāṃ (exp. 69b5–6)

Excerpts

Beginning

ritrāṇa paripālana sākṣisvastyayana | daṇḍaparihāra sastraparihāra | viṣadūṣaṇā viṣanāsana | saumavindhana dharaṇībandhana kṛto bhavet | tasya parikṣīṇāyuṣaḥ punar eva vibarddhate | suciraṃ sukhaṃ jīvati | smṛtisaṃpannaś ca bhavati | uccāraṇamātreṇa vajre(na) mārjanena vā akālamaraṇād mahāvyādhibhis ca parimucyate || sarvarogāś cāsya prasāmyanti | dīrgghaglānyavamārjanamātreṇa prasamaṃ gacchati || dine2 svādhyāya kuryān mahā prājño bhavati | (exp. 56b, fol. 35v1–4)

End

gandharvāpsaragaruḍakinnaramahoragābhivanditāḥ sarvvajanagaṇaparivṛtāḥ sarvabhayopadraveṣu sarvva(m†ad bhānā)†ś ca ⟨m⟩ ivam(!) ārogyañ ca mama sarvasatvānāñ ca (svāhā) || idam avocad bhagavān āttamanā āyuṣmān rāhulo bhagavato bhāṣitam abhyanandann iti ||

Colophon

āryamahāmāyūrīvidyārājñī avinaṣṭā yakṣamṛgyā pratilabdhā samāptā || ❁ || samvat a 0((8))2 bhādrapadakṛṣṇa trayodaśyāṃ (exp. 69b5–6)

āryamahādaṇḍapāṇi †sītatī† samāptā[[ḥ]] ||❁ ||

ye dharmā hetuprabhavā

hetu[s] teṣāṃ tathāgato (he)vadat |

teṣāñ ca yo nirodhaḥ

evaṃ vādī ma/// (exp. 122t)

trayo dhikesītisate gate abde

māse ⟪‥⟫ jyeṣṭe kṛtakṛṣṇapakṣake |

aikādaśī somaprasasyasaṃjñake |

kṛtā†nipha†///ni prasannamānasaṃ ||

śrīsaṅkaradevasya vijaye nepālamaṇḍale

vijite satrisaṃppāte janānāñ ca nirākule |

śrīmanmānadevasya vihāre pravare mate

bhikṣuravendradeveti ācāryasya dhiyottamaḥ

yaṭ(!) pustaka pratimā ca vajtaghaṇṭāyugāni ca |

pra(!)ñcarakṣā(bhi)yānaś ca śrīcakrasambarottama[ṃ] |

pratiṣthā kṛtaḥ suvidhānena kṛta†demi†vidhānavit ||

taddine gaṇacakra†‥ ‥ †prakarṣeṇa yeṣā(!) vidhiṃ |

gurumātāpitā ... (exp. 122b)

... mahāśramaṇaḥ || 8 || samvat a 0[(8)] 3†5†jya///? ...++ +dhirājaparamabhaṭṭāraka śrī(pajuna)<ref name="ftn1">for pradyumna</ref>kāmadevasya vijayarāje... devamahāvihāre dhivāsinaḥ ācārya sthavira ravendradevasya yatpuṇyaṃ tad bhavatva...mātāpitṛṇāṃ sarvasatvānāṃ ananta⟪ra⟫pahala[ṃ] prāpnuvanti ||  || (exp. 123; 1–3)

Microfilm Details

Reel No. B 30/45_B 31/1

Date of Filming 19-10-1970

Exposures 126

Used Copy Kathmandu

Type of Film positive

Remarks B 30/45 is placed in B 31/1.

Catalogued by MS/RA

Date 15-01-2009

Bibliography


<references/>